Declension table of ?nīlavat

Deva

MasculineSingularDualPlural
Nominativenīlavān nīlavantau nīlavantaḥ
Vocativenīlavan nīlavantau nīlavantaḥ
Accusativenīlavantam nīlavantau nīlavataḥ
Instrumentalnīlavatā nīlavadbhyām nīlavadbhiḥ
Dativenīlavate nīlavadbhyām nīlavadbhyaḥ
Ablativenīlavataḥ nīlavadbhyām nīlavadbhyaḥ
Genitivenīlavataḥ nīlavatoḥ nīlavatām
Locativenīlavati nīlavatoḥ nīlavatsu

Compound nīlavat -

Adverb -nīlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria