Declension table of ?nīlavasana

Deva

NeuterSingularDualPlural
Nominativenīlavasanam nīlavasane nīlavasanāni
Vocativenīlavasana nīlavasane nīlavasanāni
Accusativenīlavasanam nīlavasane nīlavasanāni
Instrumentalnīlavasanena nīlavasanābhyām nīlavasanaiḥ
Dativenīlavasanāya nīlavasanābhyām nīlavasanebhyaḥ
Ablativenīlavasanāt nīlavasanābhyām nīlavasanebhyaḥ
Genitivenīlavasanasya nīlavasanayoḥ nīlavasanānām
Locativenīlavasane nīlavasanayoḥ nīlavasaneṣu

Compound nīlavasana -

Adverb -nīlavasanam -nīlavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria