Declension table of nīlavarṣābhūDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlavarṣābhūḥ | nīlavarṣābhuvau | nīlavarṣābhuvaḥ |
Vocative | nīlavarṣābhūḥ nīlavarṣābhu | nīlavarṣābhuvau | nīlavarṣābhuvaḥ |
Accusative | nīlavarṣābhuvam | nīlavarṣābhuvau | nīlavarṣābhuvaḥ |
Instrumental | nīlavarṣābhuvā | nīlavarṣābhūbhyām | nīlavarṣābhūbhiḥ |
Dative | nīlavarṣābhuvai nīlavarṣābhuve | nīlavarṣābhūbhyām | nīlavarṣābhūbhyaḥ |
Ablative | nīlavarṣābhuvāḥ nīlavarṣābhuvaḥ | nīlavarṣābhūbhyām | nīlavarṣābhūbhyaḥ |
Genitive | nīlavarṣābhuvāḥ nīlavarṣābhuvaḥ | nīlavarṣābhuvoḥ | nīlavarṣābhūṇām nīlavarṣābhuvām |
Locative | nīlavarṣābhuvi nīlavarṣābhuvām | nīlavarṣābhuvoḥ | nīlavarṣābhūṣu |