Declension table of ?nīlavarṣābhū

Deva

FeminineSingularDualPlural
Nominativenīlavarṣābhūḥ nīlavarṣābhuvau nīlavarṣābhuvaḥ
Vocativenīlavarṣābhūḥ nīlavarṣābhu nīlavarṣābhuvau nīlavarṣābhuvaḥ
Accusativenīlavarṣābhuvam nīlavarṣābhuvau nīlavarṣābhuvaḥ
Instrumentalnīlavarṣābhuvā nīlavarṣābhūbhyām nīlavarṣābhūbhiḥ
Dativenīlavarṣābhuvai nīlavarṣābhuve nīlavarṣābhūbhyām nīlavarṣābhūbhyaḥ
Ablativenīlavarṣābhuvāḥ nīlavarṣābhuvaḥ nīlavarṣābhūbhyām nīlavarṣābhūbhyaḥ
Genitivenīlavarṣābhuvāḥ nīlavarṣābhuvaḥ nīlavarṣābhuvoḥ nīlavarṣābhūṇām nīlavarṣābhuvām
Locativenīlavarṣābhuvi nīlavarṣābhuvām nīlavarṣābhuvoḥ nīlavarṣābhūṣu

Compound nīlavarṣābhū -

Adverb -nīlavarṣābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria