Declension table of nīlavarṇa

Deva

NeuterSingularDualPlural
Nominativenīlavarṇam nīlavarṇe nīlavarṇāni
Vocativenīlavarṇa nīlavarṇe nīlavarṇāni
Accusativenīlavarṇam nīlavarṇe nīlavarṇāni
Instrumentalnīlavarṇena nīlavarṇābhyām nīlavarṇaiḥ
Dativenīlavarṇāya nīlavarṇābhyām nīlavarṇebhyaḥ
Ablativenīlavarṇāt nīlavarṇābhyām nīlavarṇebhyaḥ
Genitivenīlavarṇasya nīlavarṇayoḥ nīlavarṇānām
Locativenīlavarṇe nīlavarṇayoḥ nīlavarṇeṣu

Compound nīlavarṇa -

Adverb -nīlavarṇam -nīlavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria