Declension table of ?nīlavallī

Deva

FeminineSingularDualPlural
Nominativenīlavallī nīlavallyau nīlavallyaḥ
Vocativenīlavalli nīlavallyau nīlavallyaḥ
Accusativenīlavallīm nīlavallyau nīlavallīḥ
Instrumentalnīlavallyā nīlavallībhyām nīlavallībhiḥ
Dativenīlavallyai nīlavallībhyām nīlavallībhyaḥ
Ablativenīlavallyāḥ nīlavallībhyām nīlavallībhyaḥ
Genitivenīlavallyāḥ nīlavallyoḥ nīlavallīnām
Locativenīlavallyām nīlavallyoḥ nīlavallīṣu

Compound nīlavalli - nīlavallī -

Adverb -nīlavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria