Declension table of ?nīlavānara

Deva

MasculineSingularDualPlural
Nominativenīlavānaraḥ nīlavānarau nīlavānarāḥ
Vocativenīlavānara nīlavānarau nīlavānarāḥ
Accusativenīlavānaram nīlavānarau nīlavānarān
Instrumentalnīlavānareṇa nīlavānarābhyām nīlavānaraiḥ nīlavānarebhiḥ
Dativenīlavānarāya nīlavānarābhyām nīlavānarebhyaḥ
Ablativenīlavānarāt nīlavānarābhyām nīlavānarebhyaḥ
Genitivenīlavānarasya nīlavānarayoḥ nīlavānarāṇām
Locativenīlavānare nīlavānarayoḥ nīlavānareṣu

Compound nīlavānara -

Adverb -nīlavānaram -nīlavānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria