Declension table of ?nīlavṛnta

Deva

MasculineSingularDualPlural
Nominativenīlavṛntaḥ nīlavṛntau nīlavṛntāḥ
Vocativenīlavṛnta nīlavṛntau nīlavṛntāḥ
Accusativenīlavṛntam nīlavṛntau nīlavṛntān
Instrumentalnīlavṛntena nīlavṛntābhyām nīlavṛntaiḥ nīlavṛntebhiḥ
Dativenīlavṛntāya nīlavṛntābhyām nīlavṛntebhyaḥ
Ablativenīlavṛntāt nīlavṛntābhyām nīlavṛntebhyaḥ
Genitivenīlavṛntasya nīlavṛntayoḥ nīlavṛntānām
Locativenīlavṛnte nīlavṛntayoḥ nīlavṛnteṣu

Compound nīlavṛnta -

Adverb -nīlavṛntam -nīlavṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria