Declension table of ?nīlavṛkṣa

Deva

MasculineSingularDualPlural
Nominativenīlavṛkṣaḥ nīlavṛkṣau nīlavṛkṣāḥ
Vocativenīlavṛkṣa nīlavṛkṣau nīlavṛkṣāḥ
Accusativenīlavṛkṣam nīlavṛkṣau nīlavṛkṣān
Instrumentalnīlavṛkṣeṇa nīlavṛkṣābhyām nīlavṛkṣaiḥ nīlavṛkṣebhiḥ
Dativenīlavṛkṣāya nīlavṛkṣābhyām nīlavṛkṣebhyaḥ
Ablativenīlavṛkṣāt nīlavṛkṣābhyām nīlavṛkṣebhyaḥ
Genitivenīlavṛkṣasya nīlavṛkṣayoḥ nīlavṛkṣāṇām
Locativenīlavṛkṣe nīlavṛkṣayoḥ nīlavṛkṣeṣu

Compound nīlavṛkṣa -

Adverb -nīlavṛkṣam -nīlavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria