Declension table of ?nīlavṛṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlavṛṣaḥ | nīlavṛṣau | nīlavṛṣāḥ |
Vocative | nīlavṛṣa | nīlavṛṣau | nīlavṛṣāḥ |
Accusative | nīlavṛṣam | nīlavṛṣau | nīlavṛṣān |
Instrumental | nīlavṛṣeṇa | nīlavṛṣābhyām | nīlavṛṣaiḥ |
Dative | nīlavṛṣāya | nīlavṛṣābhyām | nīlavṛṣebhyaḥ |
Ablative | nīlavṛṣāt | nīlavṛṣābhyām | nīlavṛṣebhyaḥ |
Genitive | nīlavṛṣasya | nīlavṛṣayoḥ | nīlavṛṣāṇām |
Locative | nīlavṛṣe | nīlavṛṣayoḥ | nīlavṛṣeṣu |