Declension table of ?nīlavṛṣa

Deva

MasculineSingularDualPlural
Nominativenīlavṛṣaḥ nīlavṛṣau nīlavṛṣāḥ
Vocativenīlavṛṣa nīlavṛṣau nīlavṛṣāḥ
Accusativenīlavṛṣam nīlavṛṣau nīlavṛṣān
Instrumentalnīlavṛṣeṇa nīlavṛṣābhyām nīlavṛṣaiḥ nīlavṛṣebhiḥ
Dativenīlavṛṣāya nīlavṛṣābhyām nīlavṛṣebhyaḥ
Ablativenīlavṛṣāt nīlavṛṣābhyām nīlavṛṣebhyaḥ
Genitivenīlavṛṣasya nīlavṛṣayoḥ nīlavṛṣāṇām
Locativenīlavṛṣe nīlavṛṣayoḥ nīlavṛṣeṣu

Compound nīlavṛṣa -

Adverb -nīlavṛṣam -nīlavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria