Declension table of ?nīlatoyada

Deva

MasculineSingularDualPlural
Nominativenīlatoyadaḥ nīlatoyadau nīlatoyadāḥ
Vocativenīlatoyada nīlatoyadau nīlatoyadāḥ
Accusativenīlatoyadam nīlatoyadau nīlatoyadān
Instrumentalnīlatoyadena nīlatoyadābhyām nīlatoyadaiḥ nīlatoyadebhiḥ
Dativenīlatoyadāya nīlatoyadābhyām nīlatoyadebhyaḥ
Ablativenīlatoyadāt nīlatoyadābhyām nīlatoyadebhyaḥ
Genitivenīlatoyadasya nīlatoyadayoḥ nīlatoyadānām
Locativenīlatoyade nīlatoyadayoḥ nīlatoyadeṣu

Compound nīlatoyada -

Adverb -nīlatoyadam -nīlatoyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria