Declension table of ?nīlatā

Deva

FeminineSingularDualPlural
Nominativenīlatā nīlate nīlatāḥ
Vocativenīlate nīlate nīlatāḥ
Accusativenīlatām nīlate nīlatāḥ
Instrumentalnīlatayā nīlatābhyām nīlatābhiḥ
Dativenīlatāyai nīlatābhyām nīlatābhyaḥ
Ablativenīlatāyāḥ nīlatābhyām nīlatābhyaḥ
Genitivenīlatāyāḥ nīlatayoḥ nīlatānām
Locativenīlatāyām nīlatayoḥ nīlatāsu

Adverb -nīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria