Declension table of ?nīlaskandhā

Deva

FeminineSingularDualPlural
Nominativenīlaskandhā nīlaskandhe nīlaskandhāḥ
Vocativenīlaskandhe nīlaskandhe nīlaskandhāḥ
Accusativenīlaskandhām nīlaskandhe nīlaskandhāḥ
Instrumentalnīlaskandhayā nīlaskandhābhyām nīlaskandhābhiḥ
Dativenīlaskandhāyai nīlaskandhābhyām nīlaskandhābhyaḥ
Ablativenīlaskandhāyāḥ nīlaskandhābhyām nīlaskandhābhyaḥ
Genitivenīlaskandhāyāḥ nīlaskandhayoḥ nīlaskandhānām
Locativenīlaskandhāyām nīlaskandhayoḥ nīlaskandhāsu

Adverb -nīlaskandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria