Declension table of ?nīlasindhuka

Deva

MasculineSingularDualPlural
Nominativenīlasindhukaḥ nīlasindhukau nīlasindhukāḥ
Vocativenīlasindhuka nīlasindhukau nīlasindhukāḥ
Accusativenīlasindhukam nīlasindhukau nīlasindhukān
Instrumentalnīlasindhukena nīlasindhukābhyām nīlasindhukaiḥ nīlasindhukebhiḥ
Dativenīlasindhukāya nīlasindhukābhyām nīlasindhukebhyaḥ
Ablativenīlasindhukāt nīlasindhukābhyām nīlasindhukebhyaḥ
Genitivenīlasindhukasya nīlasindhukayoḥ nīlasindhukānām
Locativenīlasindhuke nīlasindhukayoḥ nīlasindhukeṣu

Compound nīlasindhuka -

Adverb -nīlasindhukam -nīlasindhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria