Declension table of ?nīlasaroruhākṣī

Deva

FeminineSingularDualPlural
Nominativenīlasaroruhākṣī nīlasaroruhākṣyau nīlasaroruhākṣyaḥ
Vocativenīlasaroruhākṣi nīlasaroruhākṣyau nīlasaroruhākṣyaḥ
Accusativenīlasaroruhākṣīm nīlasaroruhākṣyau nīlasaroruhākṣīḥ
Instrumentalnīlasaroruhākṣyā nīlasaroruhākṣībhyām nīlasaroruhākṣībhiḥ
Dativenīlasaroruhākṣyai nīlasaroruhākṣībhyām nīlasaroruhākṣībhyaḥ
Ablativenīlasaroruhākṣyāḥ nīlasaroruhākṣībhyām nīlasaroruhākṣībhyaḥ
Genitivenīlasaroruhākṣyāḥ nīlasaroruhākṣyoḥ nīlasaroruhākṣīṇām
Locativenīlasaroruhākṣyām nīlasaroruhākṣyoḥ nīlasaroruhākṣīṣu

Compound nīlasaroruhākṣi - nīlasaroruhākṣī -

Adverb -nīlasaroruhākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria