Declension table of ?nīlasarasvatīmanu

Deva

MasculineSingularDualPlural
Nominativenīlasarasvatīmanuḥ nīlasarasvatīmanū nīlasarasvatīmanavaḥ
Vocativenīlasarasvatīmano nīlasarasvatīmanū nīlasarasvatīmanavaḥ
Accusativenīlasarasvatīmanum nīlasarasvatīmanū nīlasarasvatīmanūn
Instrumentalnīlasarasvatīmanunā nīlasarasvatīmanubhyām nīlasarasvatīmanubhiḥ
Dativenīlasarasvatīmanave nīlasarasvatīmanubhyām nīlasarasvatīmanubhyaḥ
Ablativenīlasarasvatīmanoḥ nīlasarasvatīmanubhyām nīlasarasvatīmanubhyaḥ
Genitivenīlasarasvatīmanoḥ nīlasarasvatīmanvoḥ nīlasarasvatīmanūnām
Locativenīlasarasvatīmanau nīlasarasvatīmanvoḥ nīlasarasvatīmanuṣu

Compound nīlasarasvatīmanu -

Adverb -nīlasarasvatīmanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria