Declension table of ?nīlasandhānabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativenīlasandhānabhāṇḍam nīlasandhānabhāṇḍe nīlasandhānabhāṇḍāni
Vocativenīlasandhānabhāṇḍa nīlasandhānabhāṇḍe nīlasandhānabhāṇḍāni
Accusativenīlasandhānabhāṇḍam nīlasandhānabhāṇḍe nīlasandhānabhāṇḍāni
Instrumentalnīlasandhānabhāṇḍena nīlasandhānabhāṇḍābhyām nīlasandhānabhāṇḍaiḥ
Dativenīlasandhānabhāṇḍāya nīlasandhānabhāṇḍābhyām nīlasandhānabhāṇḍebhyaḥ
Ablativenīlasandhānabhāṇḍāt nīlasandhānabhāṇḍābhyām nīlasandhānabhāṇḍebhyaḥ
Genitivenīlasandhānabhāṇḍasya nīlasandhānabhāṇḍayoḥ nīlasandhānabhāṇḍānām
Locativenīlasandhānabhāṇḍe nīlasandhānabhāṇḍayoḥ nīlasandhānabhāṇḍeṣu

Compound nīlasandhānabhāṇḍa -

Adverb -nīlasandhānabhāṇḍam -nīlasandhānabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria