Declension table of ?nīlarūpaka

Deva

MasculineSingularDualPlural
Nominativenīlarūpakaḥ nīlarūpakau nīlarūpakāḥ
Vocativenīlarūpaka nīlarūpakau nīlarūpakāḥ
Accusativenīlarūpakam nīlarūpakau nīlarūpakān
Instrumentalnīlarūpakeṇa nīlarūpakābhyām nīlarūpakaiḥ nīlarūpakebhiḥ
Dativenīlarūpakāya nīlarūpakābhyām nīlarūpakebhyaḥ
Ablativenīlarūpakāt nīlarūpakābhyām nīlarūpakebhyaḥ
Genitivenīlarūpakasya nīlarūpakayoḥ nīlarūpakāṇām
Locativenīlarūpake nīlarūpakayoḥ nīlarūpakeṣu

Compound nīlarūpaka -

Adverb -nīlarūpakam -nīlarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria