Declension table of ?nīlarudropaniṣad

Deva

FeminineSingularDualPlural
Nominativenīlarudropaniṣat nīlarudropaniṣadau nīlarudropaniṣadaḥ
Vocativenīlarudropaniṣat nīlarudropaniṣadau nīlarudropaniṣadaḥ
Accusativenīlarudropaniṣadam nīlarudropaniṣadau nīlarudropaniṣadaḥ
Instrumentalnīlarudropaniṣadā nīlarudropaniṣadbhyām nīlarudropaniṣadbhiḥ
Dativenīlarudropaniṣade nīlarudropaniṣadbhyām nīlarudropaniṣadbhyaḥ
Ablativenīlarudropaniṣadaḥ nīlarudropaniṣadbhyām nīlarudropaniṣadbhyaḥ
Genitivenīlarudropaniṣadaḥ nīlarudropaniṣadoḥ nīlarudropaniṣadām
Locativenīlarudropaniṣadi nīlarudropaniṣadoḥ nīlarudropaniṣatsu

Compound nīlarudropaniṣat -

Adverb -nīlarudropaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria