Declension table of ?nīlapuṣpā

Deva

FeminineSingularDualPlural
Nominativenīlapuṣpā nīlapuṣpe nīlapuṣpāḥ
Vocativenīlapuṣpe nīlapuṣpe nīlapuṣpāḥ
Accusativenīlapuṣpām nīlapuṣpe nīlapuṣpāḥ
Instrumentalnīlapuṣpayā nīlapuṣpābhyām nīlapuṣpābhiḥ
Dativenīlapuṣpāyai nīlapuṣpābhyām nīlapuṣpābhyaḥ
Ablativenīlapuṣpāyāḥ nīlapuṣpābhyām nīlapuṣpābhyaḥ
Genitivenīlapuṣpāyāḥ nīlapuṣpayoḥ nīlapuṣpāṇām
Locativenīlapuṣpāyām nīlapuṣpayoḥ nīlapuṣpāsu

Adverb -nīlapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria