Declension table of ?nīlapuṣpa

Deva

NeuterSingularDualPlural
Nominativenīlapuṣpam nīlapuṣpe nīlapuṣpāṇi
Vocativenīlapuṣpa nīlapuṣpe nīlapuṣpāṇi
Accusativenīlapuṣpam nīlapuṣpe nīlapuṣpāṇi
Instrumentalnīlapuṣpeṇa nīlapuṣpābhyām nīlapuṣpaiḥ
Dativenīlapuṣpāya nīlapuṣpābhyām nīlapuṣpebhyaḥ
Ablativenīlapuṣpāt nīlapuṣpābhyām nīlapuṣpebhyaḥ
Genitivenīlapuṣpasya nīlapuṣpayoḥ nīlapuṣpāṇām
Locativenīlapuṣpe nīlapuṣpayoḥ nīlapuṣpeṣu

Compound nīlapuṣpa -

Adverb -nīlapuṣpam -nīlapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria