Declension table of ?nīlapuṣpa

Deva

MasculineSingularDualPlural
Nominativenīlapuṣpaḥ nīlapuṣpau nīlapuṣpāḥ
Vocativenīlapuṣpa nīlapuṣpau nīlapuṣpāḥ
Accusativenīlapuṣpam nīlapuṣpau nīlapuṣpān
Instrumentalnīlapuṣpeṇa nīlapuṣpābhyām nīlapuṣpaiḥ nīlapuṣpebhiḥ
Dativenīlapuṣpāya nīlapuṣpābhyām nīlapuṣpebhyaḥ
Ablativenīlapuṣpāt nīlapuṣpābhyām nīlapuṣpebhyaḥ
Genitivenīlapuṣpasya nīlapuṣpayoḥ nīlapuṣpāṇām
Locativenīlapuṣpe nīlapuṣpayoḥ nīlapuṣpeṣu

Compound nīlapuṣpa -

Adverb -nīlapuṣpam -nīlapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria