Declension table of ?nīlapiṅgalā

Deva

FeminineSingularDualPlural
Nominativenīlapiṅgalā nīlapiṅgale nīlapiṅgalāḥ
Vocativenīlapiṅgale nīlapiṅgale nīlapiṅgalāḥ
Accusativenīlapiṅgalām nīlapiṅgale nīlapiṅgalāḥ
Instrumentalnīlapiṅgalayā nīlapiṅgalābhyām nīlapiṅgalābhiḥ
Dativenīlapiṅgalāyai nīlapiṅgalābhyām nīlapiṅgalābhyaḥ
Ablativenīlapiṅgalāyāḥ nīlapiṅgalābhyām nīlapiṅgalābhyaḥ
Genitivenīlapiṅgalāyāḥ nīlapiṅgalayoḥ nīlapiṅgalānām
Locativenīlapiṅgalāyām nīlapiṅgalayoḥ nīlapiṅgalāsu

Adverb -nīlapiṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria