Declension table of ?nīlapiṅgala

Deva

MasculineSingularDualPlural
Nominativenīlapiṅgalaḥ nīlapiṅgalau nīlapiṅgalāḥ
Vocativenīlapiṅgala nīlapiṅgalau nīlapiṅgalāḥ
Accusativenīlapiṅgalam nīlapiṅgalau nīlapiṅgalān
Instrumentalnīlapiṅgalena nīlapiṅgalābhyām nīlapiṅgalaiḥ nīlapiṅgalebhiḥ
Dativenīlapiṅgalāya nīlapiṅgalābhyām nīlapiṅgalebhyaḥ
Ablativenīlapiṅgalāt nīlapiṅgalābhyām nīlapiṅgalebhyaḥ
Genitivenīlapiṅgalasya nīlapiṅgalayoḥ nīlapiṅgalānām
Locativenīlapiṅgale nīlapiṅgalayoḥ nīlapiṅgaleṣu

Compound nīlapiṅgala -

Adverb -nīlapiṅgalam -nīlapiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria