Declension table of ?nīlapiccha

Deva

MasculineSingularDualPlural
Nominativenīlapicchaḥ nīlapicchau nīlapicchāḥ
Vocativenīlapiccha nīlapicchau nīlapicchāḥ
Accusativenīlapiccham nīlapicchau nīlapicchān
Instrumentalnīlapicchena nīlapicchābhyām nīlapicchaiḥ nīlapicchebhiḥ
Dativenīlapicchāya nīlapicchābhyām nīlapicchebhyaḥ
Ablativenīlapicchāt nīlapicchābhyām nīlapicchebhyaḥ
Genitivenīlapicchasya nīlapicchayoḥ nīlapicchānām
Locativenīlapicche nīlapicchayoḥ nīlapiccheṣu

Compound nīlapiccha -

Adverb -nīlapiccham -nīlapicchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria