Declension table of ?nīlapiṣṭauṇḍī

Deva

FeminineSingularDualPlural
Nominativenīlapiṣṭauṇḍī nīlapiṣṭauṇḍyau nīlapiṣṭauṇḍyaḥ
Vocativenīlapiṣṭauṇḍi nīlapiṣṭauṇḍyau nīlapiṣṭauṇḍyaḥ
Accusativenīlapiṣṭauṇḍīm nīlapiṣṭauṇḍyau nīlapiṣṭauṇḍīḥ
Instrumentalnīlapiṣṭauṇḍyā nīlapiṣṭauṇḍībhyām nīlapiṣṭauṇḍībhiḥ
Dativenīlapiṣṭauṇḍyai nīlapiṣṭauṇḍībhyām nīlapiṣṭauṇḍībhyaḥ
Ablativenīlapiṣṭauṇḍyāḥ nīlapiṣṭauṇḍībhyām nīlapiṣṭauṇḍībhyaḥ
Genitivenīlapiṣṭauṇḍyāḥ nīlapiṣṭauṇḍyoḥ nīlapiṣṭauṇḍīnām
Locativenīlapiṣṭauṇḍyām nīlapiṣṭauṇḍyoḥ nīlapiṣṭauṇḍīṣu

Compound nīlapiṣṭauṇḍi - nīlapiṣṭauṇḍī -

Adverb -nīlapiṣṭauṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria