Declension table of nīlapakṣmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlapakṣmā | nīlapakṣmāṇau | nīlapakṣmāṇaḥ |
Vocative | nīlapakṣman | nīlapakṣmāṇau | nīlapakṣmāṇaḥ |
Accusative | nīlapakṣmāṇam | nīlapakṣmāṇau | nīlapakṣmaṇaḥ |
Instrumental | nīlapakṣmaṇā | nīlapakṣmabhyām | nīlapakṣmabhiḥ |
Dative | nīlapakṣmaṇe | nīlapakṣmabhyām | nīlapakṣmabhyaḥ |
Ablative | nīlapakṣmaṇaḥ | nīlapakṣmabhyām | nīlapakṣmabhyaḥ |
Genitive | nīlapakṣmaṇaḥ | nīlapakṣmaṇoḥ | nīlapakṣmaṇām |
Locative | nīlapakṣmaṇi | nīlapakṣmaṇoḥ | nīlapakṣmasu |