Declension table of ?nīlapakṣmaṇā

Deva

FeminineSingularDualPlural
Nominativenīlapakṣmaṇā nīlapakṣmaṇe nīlapakṣmaṇāḥ
Vocativenīlapakṣmaṇe nīlapakṣmaṇe nīlapakṣmaṇāḥ
Accusativenīlapakṣmaṇām nīlapakṣmaṇe nīlapakṣmaṇāḥ
Instrumentalnīlapakṣmaṇayā nīlapakṣmaṇābhyām nīlapakṣmaṇābhiḥ
Dativenīlapakṣmaṇāyai nīlapakṣmaṇābhyām nīlapakṣmaṇābhyaḥ
Ablativenīlapakṣmaṇāyāḥ nīlapakṣmaṇābhyām nīlapakṣmaṇābhyaḥ
Genitivenīlapakṣmaṇāyāḥ nīlapakṣmaṇayoḥ nīlapakṣmaṇānām
Locativenīlapakṣmaṇāyām nīlapakṣmaṇayoḥ nīlapakṣmaṇāsu

Adverb -nīlapakṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria