Declension table of ?nīlapācana

Deva

NeuterSingularDualPlural
Nominativenīlapācanam nīlapācane nīlapācanāni
Vocativenīlapācana nīlapācane nīlapācanāni
Accusativenīlapācanam nīlapācane nīlapācanāni
Instrumentalnīlapācanena nīlapācanābhyām nīlapācanaiḥ
Dativenīlapācanāya nīlapācanābhyām nīlapācanebhyaḥ
Ablativenīlapācanāt nīlapācanābhyām nīlapācanebhyaḥ
Genitivenīlapācanasya nīlapācanayoḥ nīlapācanānām
Locativenīlapācane nīlapācanayoḥ nīlapācaneṣu

Compound nīlapācana -

Adverb -nīlapācanam -nīlapācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria