Declension table of ?nīlapaṭala

Deva

NeuterSingularDualPlural
Nominativenīlapaṭalam nīlapaṭale nīlapaṭalāni
Vocativenīlapaṭala nīlapaṭale nīlapaṭalāni
Accusativenīlapaṭalam nīlapaṭale nīlapaṭalāni
Instrumentalnīlapaṭalena nīlapaṭalābhyām nīlapaṭalaiḥ
Dativenīlapaṭalāya nīlapaṭalābhyām nīlapaṭalebhyaḥ
Ablativenīlapaṭalāt nīlapaṭalābhyām nīlapaṭalebhyaḥ
Genitivenīlapaṭalasya nīlapaṭalayoḥ nīlapaṭalānām
Locativenīlapaṭale nīlapaṭalayoḥ nīlapaṭaleṣu

Compound nīlapaṭala -

Adverb -nīlapaṭalam -nīlapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria