Declension table of ?nīlapaṭa

Deva

MasculineSingularDualPlural
Nominativenīlapaṭaḥ nīlapaṭau nīlapaṭāḥ
Vocativenīlapaṭa nīlapaṭau nīlapaṭāḥ
Accusativenīlapaṭam nīlapaṭau nīlapaṭān
Instrumentalnīlapaṭena nīlapaṭābhyām nīlapaṭaiḥ nīlapaṭebhiḥ
Dativenīlapaṭāya nīlapaṭābhyām nīlapaṭebhyaḥ
Ablativenīlapaṭāt nīlapaṭābhyām nīlapaṭebhyaḥ
Genitivenīlapaṭasya nīlapaṭayoḥ nīlapaṭānām
Locativenīlapaṭe nīlapaṭayoḥ nīlapaṭeṣu

Compound nīlapaṭa -

Adverb -nīlapaṭam -nīlapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria