Declension table of ?nīlapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativenīlapṛṣṭhaḥ nīlapṛṣṭhau nīlapṛṣṭhāḥ
Vocativenīlapṛṣṭha nīlapṛṣṭhau nīlapṛṣṭhāḥ
Accusativenīlapṛṣṭham nīlapṛṣṭhau nīlapṛṣṭhān
Instrumentalnīlapṛṣṭhena nīlapṛṣṭhābhyām nīlapṛṣṭhaiḥ nīlapṛṣṭhebhiḥ
Dativenīlapṛṣṭhāya nīlapṛṣṭhābhyām nīlapṛṣṭhebhyaḥ
Ablativenīlapṛṣṭhāt nīlapṛṣṭhābhyām nīlapṛṣṭhebhyaḥ
Genitivenīlapṛṣṭhasya nīlapṛṣṭhayoḥ nīlapṛṣṭhānām
Locativenīlapṛṣṭhe nīlapṛṣṭhayoḥ nīlapṛṣṭheṣu

Compound nīlapṛṣṭha -

Adverb -nīlapṛṣṭham -nīlapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria