Declension table of ?nīlaniryāsaka

Deva

MasculineSingularDualPlural
Nominativenīlaniryāsakaḥ nīlaniryāsakau nīlaniryāsakāḥ
Vocativenīlaniryāsaka nīlaniryāsakau nīlaniryāsakāḥ
Accusativenīlaniryāsakam nīlaniryāsakau nīlaniryāsakān
Instrumentalnīlaniryāsakena nīlaniryāsakābhyām nīlaniryāsakaiḥ nīlaniryāsakebhiḥ
Dativenīlaniryāsakāya nīlaniryāsakābhyām nīlaniryāsakebhyaḥ
Ablativenīlaniryāsakāt nīlaniryāsakābhyām nīlaniryāsakebhyaḥ
Genitivenīlaniryāsakasya nīlaniryāsakayoḥ nīlaniryāsakānām
Locativenīlaniryāsake nīlaniryāsakayoḥ nīlaniryāsakeṣu

Compound nīlaniryāsaka -

Adverb -nīlaniryāsakam -nīlaniryāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria