Declension table of ?nīlamakṣā

Deva

FeminineSingularDualPlural
Nominativenīlamakṣā nīlamakṣe nīlamakṣāḥ
Vocativenīlamakṣe nīlamakṣe nīlamakṣāḥ
Accusativenīlamakṣām nīlamakṣe nīlamakṣāḥ
Instrumentalnīlamakṣayā nīlamakṣābhyām nīlamakṣābhiḥ
Dativenīlamakṣāyai nīlamakṣābhyām nīlamakṣābhyaḥ
Ablativenīlamakṣāyāḥ nīlamakṣābhyām nīlamakṣābhyaḥ
Genitivenīlamakṣāyāḥ nīlamakṣayoḥ nīlamakṣāṇām
Locativenīlamakṣāyām nīlamakṣayoḥ nīlamakṣāsu

Adverb -nīlamakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria