Declension table of nīlamādhava

Deva

MasculineSingularDualPlural
Nominativenīlamādhavaḥ nīlamādhavau nīlamādhavāḥ
Vocativenīlamādhava nīlamādhavau nīlamādhavāḥ
Accusativenīlamādhavam nīlamādhavau nīlamādhavān
Instrumentalnīlamādhavena nīlamādhavābhyām nīlamādhavaiḥ nīlamādhavebhiḥ
Dativenīlamādhavāya nīlamādhavābhyām nīlamādhavebhyaḥ
Ablativenīlamādhavāt nīlamādhavābhyām nīlamādhavebhyaḥ
Genitivenīlamādhavasya nīlamādhavayoḥ nīlamādhavānām
Locativenīlamādhave nīlamādhavayoḥ nīlamādhaveṣu

Compound nīlamādhava -

Adverb -nīlamādhavam -nīlamādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria