Declension table of ?nīlamṛttikā

Deva

FeminineSingularDualPlural
Nominativenīlamṛttikā nīlamṛttike nīlamṛttikāḥ
Vocativenīlamṛttike nīlamṛttike nīlamṛttikāḥ
Accusativenīlamṛttikām nīlamṛttike nīlamṛttikāḥ
Instrumentalnīlamṛttikayā nīlamṛttikābhyām nīlamṛttikābhiḥ
Dativenīlamṛttikāyai nīlamṛttikābhyām nīlamṛttikābhyaḥ
Ablativenīlamṛttikāyāḥ nīlamṛttikābhyām nīlamṛttikābhyaḥ
Genitivenīlamṛttikāyāḥ nīlamṛttikayoḥ nīlamṛttikānām
Locativenīlamṛttikāyām nīlamṛttikayoḥ nīlamṛttikāsu

Adverb -nīlamṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria