Declension table of ?nīlakrāntā

Deva

FeminineSingularDualPlural
Nominativenīlakrāntā nīlakrānte nīlakrāntāḥ
Vocativenīlakrānte nīlakrānte nīlakrāntāḥ
Accusativenīlakrāntām nīlakrānte nīlakrāntāḥ
Instrumentalnīlakrāntayā nīlakrāntābhyām nīlakrāntābhiḥ
Dativenīlakrāntāyai nīlakrāntābhyām nīlakrāntābhyaḥ
Ablativenīlakrāntāyāḥ nīlakrāntābhyām nīlakrāntābhyaḥ
Genitivenīlakrāntāyāḥ nīlakrāntayoḥ nīlakrāntānām
Locativenīlakrāntāyām nīlakrāntayoḥ nīlakrāntāsu

Adverb -nīlakrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria