Declension table of ?nīlakeśī

Deva

FeminineSingularDualPlural
Nominativenīlakeśī nīlakeśyau nīlakeśyaḥ
Vocativenīlakeśi nīlakeśyau nīlakeśyaḥ
Accusativenīlakeśīm nīlakeśyau nīlakeśīḥ
Instrumentalnīlakeśyā nīlakeśībhyām nīlakeśībhiḥ
Dativenīlakeśyai nīlakeśībhyām nīlakeśībhyaḥ
Ablativenīlakeśyāḥ nīlakeśībhyām nīlakeśībhyaḥ
Genitivenīlakeśyāḥ nīlakeśyoḥ nīlakeśīnām
Locativenīlakeśyām nīlakeśyoḥ nīlakeśīṣu

Compound nīlakeśi - nīlakeśī -

Adverb -nīlakeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria