Declension table of ?nīlakaṇṭhatantra

Deva

NeuterSingularDualPlural
Nominativenīlakaṇṭhatantram nīlakaṇṭhatantre nīlakaṇṭhatantrāṇi
Vocativenīlakaṇṭhatantra nīlakaṇṭhatantre nīlakaṇṭhatantrāṇi
Accusativenīlakaṇṭhatantram nīlakaṇṭhatantre nīlakaṇṭhatantrāṇi
Instrumentalnīlakaṇṭhatantreṇa nīlakaṇṭhatantrābhyām nīlakaṇṭhatantraiḥ
Dativenīlakaṇṭhatantrāya nīlakaṇṭhatantrābhyām nīlakaṇṭhatantrebhyaḥ
Ablativenīlakaṇṭhatantrāt nīlakaṇṭhatantrābhyām nīlakaṇṭhatantrebhyaḥ
Genitivenīlakaṇṭhatantrasya nīlakaṇṭhatantrayoḥ nīlakaṇṭhatantrāṇām
Locativenīlakaṇṭhatantre nīlakaṇṭhatantrayoḥ nīlakaṇṭhatantreṣu

Compound nīlakaṇṭhatantra -

Adverb -nīlakaṇṭhatantram -nīlakaṇṭhatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria