Declension table of ?nīlakaṇṭhaprakāśikā

Deva

FeminineSingularDualPlural
Nominativenīlakaṇṭhaprakāśikā nīlakaṇṭhaprakāśike nīlakaṇṭhaprakāśikāḥ
Vocativenīlakaṇṭhaprakāśike nīlakaṇṭhaprakāśike nīlakaṇṭhaprakāśikāḥ
Accusativenīlakaṇṭhaprakāśikām nīlakaṇṭhaprakāśike nīlakaṇṭhaprakāśikāḥ
Instrumentalnīlakaṇṭhaprakāśikayā nīlakaṇṭhaprakāśikābhyām nīlakaṇṭhaprakāśikābhiḥ
Dativenīlakaṇṭhaprakāśikāyai nīlakaṇṭhaprakāśikābhyām nīlakaṇṭhaprakāśikābhyaḥ
Ablativenīlakaṇṭhaprakāśikāyāḥ nīlakaṇṭhaprakāśikābhyām nīlakaṇṭhaprakāśikābhyaḥ
Genitivenīlakaṇṭhaprakāśikāyāḥ nīlakaṇṭhaprakāśikayoḥ nīlakaṇṭhaprakāśikānām
Locativenīlakaṇṭhaprakāśikāyām nīlakaṇṭhaprakāśikayoḥ nīlakaṇṭhaprakāśikāsu

Adverb -nīlakaṇṭhaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria