Declension table of ?nīlakaṇṭhaprakāśa

Deva

MasculineSingularDualPlural
Nominativenīlakaṇṭhaprakāśaḥ nīlakaṇṭhaprakāśau nīlakaṇṭhaprakāśāḥ
Vocativenīlakaṇṭhaprakāśa nīlakaṇṭhaprakāśau nīlakaṇṭhaprakāśāḥ
Accusativenīlakaṇṭhaprakāśam nīlakaṇṭhaprakāśau nīlakaṇṭhaprakāśān
Instrumentalnīlakaṇṭhaprakāśena nīlakaṇṭhaprakāśābhyām nīlakaṇṭhaprakāśaiḥ nīlakaṇṭhaprakāśebhiḥ
Dativenīlakaṇṭhaprakāśāya nīlakaṇṭhaprakāśābhyām nīlakaṇṭhaprakāśebhyaḥ
Ablativenīlakaṇṭhaprakāśāt nīlakaṇṭhaprakāśābhyām nīlakaṇṭhaprakāśebhyaḥ
Genitivenīlakaṇṭhaprakāśasya nīlakaṇṭhaprakāśayoḥ nīlakaṇṭhaprakāśānām
Locativenīlakaṇṭhaprakāśe nīlakaṇṭhaprakāśayoḥ nīlakaṇṭhaprakāśeṣu

Compound nīlakaṇṭhaprakāśa -

Adverb -nīlakaṇṭhaprakāśam -nīlakaṇṭhaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria