Declension table of ?nīlakaṇṭhamālā

Deva

FeminineSingularDualPlural
Nominativenīlakaṇṭhamālā nīlakaṇṭhamāle nīlakaṇṭhamālāḥ
Vocativenīlakaṇṭhamāle nīlakaṇṭhamāle nīlakaṇṭhamālāḥ
Accusativenīlakaṇṭhamālām nīlakaṇṭhamāle nīlakaṇṭhamālāḥ
Instrumentalnīlakaṇṭhamālayā nīlakaṇṭhamālābhyām nīlakaṇṭhamālābhiḥ
Dativenīlakaṇṭhamālāyai nīlakaṇṭhamālābhyām nīlakaṇṭhamālābhyaḥ
Ablativenīlakaṇṭhamālāyāḥ nīlakaṇṭhamālābhyām nīlakaṇṭhamālābhyaḥ
Genitivenīlakaṇṭhamālāyāḥ nīlakaṇṭhamālayoḥ nīlakaṇṭhamālānām
Locativenīlakaṇṭhamālāyām nīlakaṇṭhamālayoḥ nīlakaṇṭhamālāsu

Adverb -nīlakaṇṭhamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria