Declension table of ?nīlakaṇṭhadīkṣitīya

Deva

NeuterSingularDualPlural
Nominativenīlakaṇṭhadīkṣitīyam nīlakaṇṭhadīkṣitīye nīlakaṇṭhadīkṣitīyāni
Vocativenīlakaṇṭhadīkṣitīya nīlakaṇṭhadīkṣitīye nīlakaṇṭhadīkṣitīyāni
Accusativenīlakaṇṭhadīkṣitīyam nīlakaṇṭhadīkṣitīye nīlakaṇṭhadīkṣitīyāni
Instrumentalnīlakaṇṭhadīkṣitīyena nīlakaṇṭhadīkṣitīyābhyām nīlakaṇṭhadīkṣitīyaiḥ
Dativenīlakaṇṭhadīkṣitīyāya nīlakaṇṭhadīkṣitīyābhyām nīlakaṇṭhadīkṣitīyebhyaḥ
Ablativenīlakaṇṭhadīkṣitīyāt nīlakaṇṭhadīkṣitīyābhyām nīlakaṇṭhadīkṣitīyebhyaḥ
Genitivenīlakaṇṭhadīkṣitīyasya nīlakaṇṭhadīkṣitīyayoḥ nīlakaṇṭhadīkṣitīyānām
Locativenīlakaṇṭhadīkṣitīye nīlakaṇṭhadīkṣitīyayoḥ nīlakaṇṭhadīkṣitīyeṣu

Compound nīlakaṇṭhadīkṣitīya -

Adverb -nīlakaṇṭhadīkṣitīyam -nīlakaṇṭhadīkṣitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria