Declension table of ?nīlakaṇṭhacampū

Deva

FeminineSingularDualPlural
Nominativenīlakaṇṭhacampūḥ nīlakaṇṭhacampuvau nīlakaṇṭhacampuvaḥ
Vocativenīlakaṇṭhacampūḥ nīlakaṇṭhacampu nīlakaṇṭhacampuvau nīlakaṇṭhacampuvaḥ
Accusativenīlakaṇṭhacampuvam nīlakaṇṭhacampuvau nīlakaṇṭhacampuvaḥ
Instrumentalnīlakaṇṭhacampuvā nīlakaṇṭhacampūbhyām nīlakaṇṭhacampūbhiḥ
Dativenīlakaṇṭhacampuvai nīlakaṇṭhacampuve nīlakaṇṭhacampūbhyām nīlakaṇṭhacampūbhyaḥ
Ablativenīlakaṇṭhacampuvāḥ nīlakaṇṭhacampuvaḥ nīlakaṇṭhacampūbhyām nīlakaṇṭhacampūbhyaḥ
Genitivenīlakaṇṭhacampuvāḥ nīlakaṇṭhacampuvaḥ nīlakaṇṭhacampuvoḥ nīlakaṇṭhacampūnām nīlakaṇṭhacampuvām
Locativenīlakaṇṭhacampuvi nīlakaṇṭhacampuvām nīlakaṇṭhacampuvoḥ nīlakaṇṭhacampūṣu

Compound nīlakaṇṭhacampū -

Adverb -nīlakaṇṭhacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria