Declension table of ?nīlakaṇṭhabhāṣya

Deva

NeuterSingularDualPlural
Nominativenīlakaṇṭhabhāṣyam nīlakaṇṭhabhāṣye nīlakaṇṭhabhāṣyāṇi
Vocativenīlakaṇṭhabhāṣya nīlakaṇṭhabhāṣye nīlakaṇṭhabhāṣyāṇi
Accusativenīlakaṇṭhabhāṣyam nīlakaṇṭhabhāṣye nīlakaṇṭhabhāṣyāṇi
Instrumentalnīlakaṇṭhabhāṣyeṇa nīlakaṇṭhabhāṣyābhyām nīlakaṇṭhabhāṣyaiḥ
Dativenīlakaṇṭhabhāṣyāya nīlakaṇṭhabhāṣyābhyām nīlakaṇṭhabhāṣyebhyaḥ
Ablativenīlakaṇṭhabhāṣyāt nīlakaṇṭhabhāṣyābhyām nīlakaṇṭhabhāṣyebhyaḥ
Genitivenīlakaṇṭhabhāṣyasya nīlakaṇṭhabhāṣyayoḥ nīlakaṇṭhabhāṣyāṇām
Locativenīlakaṇṭhabhāṣye nīlakaṇṭhabhāṣyayoḥ nīlakaṇṭhabhāṣyeṣu

Compound nīlakaṇṭhabhāṣya -

Adverb -nīlakaṇṭhabhāṣyam -nīlakaṇṭhabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria