Declension table of ?nīlakaṇṭhākṣa

Deva

NeuterSingularDualPlural
Nominativenīlakaṇṭhākṣam nīlakaṇṭhākṣe nīlakaṇṭhākṣāṇi
Vocativenīlakaṇṭhākṣa nīlakaṇṭhākṣe nīlakaṇṭhākṣāṇi
Accusativenīlakaṇṭhākṣam nīlakaṇṭhākṣe nīlakaṇṭhākṣāṇi
Instrumentalnīlakaṇṭhākṣeṇa nīlakaṇṭhākṣābhyām nīlakaṇṭhākṣaiḥ
Dativenīlakaṇṭhākṣāya nīlakaṇṭhākṣābhyām nīlakaṇṭhākṣebhyaḥ
Ablativenīlakaṇṭhākṣāt nīlakaṇṭhākṣābhyām nīlakaṇṭhākṣebhyaḥ
Genitivenīlakaṇṭhākṣasya nīlakaṇṭhākṣayoḥ nīlakaṇṭhākṣāṇām
Locativenīlakaṇṭhākṣe nīlakaṇṭhākṣayoḥ nīlakaṇṭhākṣeṣu

Compound nīlakaṇṭhākṣa -

Adverb -nīlakaṇṭhākṣam -nīlakaṇṭhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria