Declension table of ?nīlakaṇṭhā

Deva

FeminineSingularDualPlural
Nominativenīlakaṇṭhā nīlakaṇṭhe nīlakaṇṭhāḥ
Vocativenīlakaṇṭhe nīlakaṇṭhe nīlakaṇṭhāḥ
Accusativenīlakaṇṭhām nīlakaṇṭhe nīlakaṇṭhāḥ
Instrumentalnīlakaṇṭhayā nīlakaṇṭhābhyām nīlakaṇṭhābhiḥ
Dativenīlakaṇṭhāyai nīlakaṇṭhābhyām nīlakaṇṭhābhyaḥ
Ablativenīlakaṇṭhāyāḥ nīlakaṇṭhābhyām nīlakaṇṭhābhyaḥ
Genitivenīlakaṇṭhāyāḥ nīlakaṇṭhayoḥ nīlakaṇṭhānām
Locativenīlakaṇṭhāyām nīlakaṇṭhayoḥ nīlakaṇṭhāsu

Adverb -nīlakaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria