Declension table of nīlakaṇṭhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlakaṇṭhā | nīlakaṇṭhe | nīlakaṇṭhāḥ |
Vocative | nīlakaṇṭhe | nīlakaṇṭhe | nīlakaṇṭhāḥ |
Accusative | nīlakaṇṭhām | nīlakaṇṭhe | nīlakaṇṭhāḥ |
Instrumental | nīlakaṇṭhayā | nīlakaṇṭhābhyām | nīlakaṇṭhābhiḥ |
Dative | nīlakaṇṭhāyai | nīlakaṇṭhābhyām | nīlakaṇṭhābhyaḥ |
Ablative | nīlakaṇṭhāyāḥ | nīlakaṇṭhābhyām | nīlakaṇṭhābhyaḥ |
Genitive | nīlakaṇṭhāyāḥ | nīlakaṇṭhayoḥ | nīlakaṇṭhānām |
Locative | nīlakaṇṭhāyām | nīlakaṇṭhayoḥ | nīlakaṇṭhāsu |