Declension table of ?nīlakṛtsna

Deva

NeuterSingularDualPlural
Nominativenīlakṛtsnam nīlakṛtsne nīlakṛtsnāni
Vocativenīlakṛtsna nīlakṛtsne nīlakṛtsnāni
Accusativenīlakṛtsnam nīlakṛtsne nīlakṛtsnāni
Instrumentalnīlakṛtsnena nīlakṛtsnābhyām nīlakṛtsnaiḥ
Dativenīlakṛtsnāya nīlakṛtsnābhyām nīlakṛtsnebhyaḥ
Ablativenīlakṛtsnāt nīlakṛtsnābhyām nīlakṛtsnebhyaḥ
Genitivenīlakṛtsnasya nīlakṛtsnayoḥ nīlakṛtsnānām
Locativenīlakṛtsne nīlakṛtsnayoḥ nīlakṛtsneṣu

Compound nīlakṛtsna -

Adverb -nīlakṛtsnam -nīlakṛtsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria