Declension table of ?nīlagirikarṇikā

Deva

FeminineSingularDualPlural
Nominativenīlagirikarṇikā nīlagirikarṇike nīlagirikarṇikāḥ
Vocativenīlagirikarṇike nīlagirikarṇike nīlagirikarṇikāḥ
Accusativenīlagirikarṇikām nīlagirikarṇike nīlagirikarṇikāḥ
Instrumentalnīlagirikarṇikayā nīlagirikarṇikābhyām nīlagirikarṇikābhiḥ
Dativenīlagirikarṇikāyai nīlagirikarṇikābhyām nīlagirikarṇikābhyaḥ
Ablativenīlagirikarṇikāyāḥ nīlagirikarṇikābhyām nīlagirikarṇikābhyaḥ
Genitivenīlagirikarṇikāyāḥ nīlagirikarṇikayoḥ nīlagirikarṇikānām
Locativenīlagirikarṇikāyām nīlagirikarṇikayoḥ nīlagirikarṇikāsu

Adverb -nīlagirikarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria