Declension table of ?nīlagarbha

Deva

MasculineSingularDualPlural
Nominativenīlagarbhaḥ nīlagarbhau nīlagarbhāḥ
Vocativenīlagarbha nīlagarbhau nīlagarbhāḥ
Accusativenīlagarbham nīlagarbhau nīlagarbhān
Instrumentalnīlagarbheṇa nīlagarbhābhyām nīlagarbhaiḥ nīlagarbhebhiḥ
Dativenīlagarbhāya nīlagarbhābhyām nīlagarbhebhyaḥ
Ablativenīlagarbhāt nīlagarbhābhyām nīlagarbhebhyaḥ
Genitivenīlagarbhasya nīlagarbhayoḥ nīlagarbhāṇām
Locativenīlagarbhe nīlagarbhayoḥ nīlagarbheṣu

Compound nīlagarbha -

Adverb -nīlagarbham -nīlagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria