Declension table of ?nīlagala

Deva

MasculineSingularDualPlural
Nominativenīlagalaḥ nīlagalau nīlagalāḥ
Vocativenīlagala nīlagalau nīlagalāḥ
Accusativenīlagalam nīlagalau nīlagalān
Instrumentalnīlagalena nīlagalābhyām nīlagalaiḥ nīlagalebhiḥ
Dativenīlagalāya nīlagalābhyām nīlagalebhyaḥ
Ablativenīlagalāt nīlagalābhyām nīlagalebhyaḥ
Genitivenīlagalasya nīlagalayoḥ nīlagalānām
Locativenīlagale nīlagalayoḥ nīlagaleṣu

Compound nīlagala -

Adverb -nīlagalam -nīlagalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria